॥ लिङ्गाष्टकं॥
|| liṅgāṣṭakaṁ ||
ब्रह्ममुरारिसुरार्चितलिङ्गम् निर्मलभासितशोभितलिङ्गम्।
जन्मजदुःखविनाशकलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम्॥ १॥
brahmamurārisurārcitaliṅgam nirmalabhāsitaśobhitaliṅgam |
janmajaduḥkhavināśakaliṅgam tat praṇamāmi sadāśivaliṅgam || 1||
देवमुनिप्रवरार्चितलिङ्गम् कामदहम् करुणाकर लिङ्गम्।
रावणदर्पविनाशनलिङ्गम् तत् प्रणमामि सदाशिव लिङ्गम्॥ २॥
devamunipravarārcitaliṅgam kāmadaham karuṇākara liṅgam |
rāvaṇadarpavināśanaliṅgam tat praṇamāmi sadāśiva liṅgam || 2||
सर्वसुगन्धिसुलेपितलिङ्गम् बुद्धिविवर्धनकारणलिङ्गम्।
सिद्धसुरासुरवन्दितलिङ्गम् तत् प्रणमामि सदाशिव लिङ्गम्॥ ३॥
sarvasugandhisulepitaliṅgam buddhivivardhanakāraṇaliṅgam |
siddhasurāsuravanditaliṅgam tat praṇamāmi sadāśiva liṅgam || 3||
कनकमहामणिभूषितलिङ्गम् फनिपतिवेष्टित शोभित लिङ्गम्।
दक्शसुयज्ञ विनाशन लिङ्गम् तत् प्रणमामि सदाशिव लिङ्गम्॥ ४॥
kanakamahāmaṇibhūṣitaliṅgam phanipativeṣṭita śobhita liṅgam |
dakśasuyajña vināśana liṅgam tat praṇamāmi sadāśiva liṅgam || 4||
कुङ्कुमचन्दनलेपितलिङ्गम् पङ्कजहारसुशोभितलिङ्गम्।
सञ्चितपापविनाशनलिङ्गम् तत् प्रणमामि सदाशिव लिङ्गम्॥ ५॥
kuṅkumacandanalepitaliṅgam paṅkajahārasuśobhitaliṅgam |
sañcitapāpavināśanaliṅgam tat praṇamāmi sadāśiva liṅgam || 5||
देवगणार्चित सेवितलिङ्गम् भावैर्भक्तिभिरेव च लिङ्गम्।
दिनकरकोटिप्रभाकरलिङ्गम् तत् प्रणमामि सदाशिव लिङ्गम्॥ ६॥
devagaṇārcita sevitaliṅgam bhāvairbhaktibhireva ca liṅgam |
dinakarakoṭiprabhākaraliṅgam tat praṇamāmi sadāśiva liṅgam || 6||
अष्टदलोपरिवेष्टितलिङ्गम् सर्वसमुद्भवकारणलिङ्गम्।
अष्टदरिद्रविनाशितलिङ्गम् तत् प्रणमामि सदाशिव लिङ्गम्॥ ७॥
aṣṭadalopariveṣṭitaliṅgam sarvasamudbhavakāraṇaliṅgam |
aṣṭadaridravināśitaliṅgam tat praṇamāmi sadāśiva liṅgam || 7||
सुरगुरुसुरवरपूजित लिङ्गम् सुरवनपुष्प सदार्चित लिङ्गम्।
परात्परं परमात्मक लिङ्गम् तत् प्रणमामि सदाशिव लिङ्गम्॥ ८॥
suragurusuravarapūjita liṅgam suravanapuṣpa sadārcita liṅgam |
parātparaṁ paramātmaka liṅgam tat praṇamāmi sadāśiva liṅgam || 8||
लिङ्गाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ।
शिवलोकमवाप्नोति शिवेन सह मोदते॥
liṅgāṣṭakamidaṁ puṇyaṁ yaḥ paṭhet śivasannidhau |
śivalokamavāpnoti śivena saha modate ||
॥ ॐ तत् सत्॥
|| om tat sat ||
続きを読む リンガーシュタカム(リンガ・アシュタカム)