スピリチュアルインド雑貨SitaRama

サンスクリット

サンスクリット語 uで終わる男性名詞、中性名詞

今回は、uで終わる男性名詞、中性名詞の格変化を紹介します。

まず、uで終わる男性名詞の例です。

गुरु guru- グル、教師、導師
बन्धु bandhu- 親類、友人
मनु manu- マヌ(人類の始祖)
राहु rāhu- ラーフ
शत्रु śatru- 敵

次に格変化を表で見てみましょう。

śatru- (男性名詞、敵)
   単数  両数  複数
 主格  śatruḥ  śatrū  śatravaḥ
 対格  śatrum  śatrū  śatrūn
 具格  śatruṇā  śatrubhyām  śatrubhiḥ
 為格  śatrave  śatrubhyām  śatrubhyaḥ
 奪格  śatroḥ  śatrubhyām  śatrubhyaḥ
 属格  śatroḥ  śatrvoḥ  śatrūṇām
 処格  śatrau  śatrvoḥ  śatruṣu
 呼格  śatro  śatrū  śatravaḥ

 

次に、uで終わる中性名詞です。

अम्बु ambu- 水
दातु dātu- 部分、要素
मधु madhu- 蜜
वास्तु vāstu- 住まい、家
 

madhu- (中性名詞、蜜)
   単数  両数  複数
 主格  madhu  madhunī  madhūni
 対格  madhu  madhunī  madhūni
 具格  madhuṇā  madhubhyām  madhubhiḥ
 為格  madhune  madhubhyām  madhubhyaḥ
 奪格  madhunaḥ  madhubhyām  madhubhyaḥ
 属格  madhunaḥ  madhunoḥ  madhūnām
 処格  madhuni  madhunoḥ  madhuṣu
 呼格  madho  madhunī  madhūni

 

最後に、uで終わる名詞を使った例文を挙げます。
ひとつひとつの単語がどのように格変化しているのか確かめください。
格が分かれば文章の構造がわかってくると思いますよ。
(本来おきるはずの発音の変化は無視して書いています)

(1)देवाणाम् शत्रुः राहुः अमृतम् मधु पिबति।
devāṇām śatruḥ rāhuḥ amṛtam madhu pibati.
「神々の敵ラーフは甘露を飲む。」

देवाणाम् deva- 神(男性名詞、属格、複数)
शत्रुः śatru- 敵(男性名詞、主格、単数)
राहुः rāhu- ラーフ(男性名詞、主格、単数)
मधु madhu- 蜜、甘い飲み物、酒(中性名詞、対格、単数)
पिबति 動詞√pā- 飲む(現在形、能動態、3人称、単数)

(2)इन्द्रेण दस्यवः हताः।
indreṇa dasyavaḥ hatāḥ.
「インドラによってダスユ(悪魔)たちは殺された。」

इन्द्रेण indra- インドラ神(男性名詞、具格、単数)
दस्यवः dasyu- ダスユ、悪魔(男性名詞、主格、複数)
हताः hata- 動詞√han(過去受動分詞、男性形、主格、複数)

(3)श्रीगुरवे नमः।
śrīgurave namaḥ.
「尊師に礼拝します」

श्री śrī 聖なる、尊い(神格や目上の人に対する尊称)
गुरवे guru- グル、師、先生(男性名詞、為格、単数)
नमः namaḥ 南無、帰依、礼拝(中性名詞ですが、挨拶で使うときは格変化しません)

(文章:prthivii)

コメント

この記事へのコメントはありません。

CAPTCHA


RANKING

DAILY
WEEKLY
MONTHLY
  1. 1
  2. 2
  3. 3
  1. 1
  2. 2
  3. 3
  1. 1
  2. 2
  3. 3

CATEGORY

RECOMMEND

RELATED

PAGE TOP