スピリチュアルインド雑貨SitaRama

ガーヤトリー・マントラ

さまざまな神格におけるガーヤトリー・マントラ

「ガーヤトリー・マントラのひとつの明確な特徴としては、この詠唱を通じて、わたしたちに正しい知性、知識、啓蒙を授けてくれるよう、至高神にお願いすることです。このマントラの24音節からなる詠唱は、人間の肉体の24の異なる部位に共鳴するといわれます。また、詠唱によって特別なオーラが肉体の周囲に生み出されるといいます。これらの2つの変化によって、わたしたちは次の2つの恩恵を手にします。すなわち、宇宙の神秘についての天啓と、過去世に犯した罪の浄罪です。このようにして、人は輪廻の循環から自由になることができます。それに加え、収入、資産、知力の増大という世俗的な恩恵が、探求者が世俗的な欲望も、物質的な執着をも持っていなくても、もたらされるといいます。このような恩恵は、他のマントラでは見られないため、ガーヤトリー・マントラはインド文化の中で、きわめて重要なマントラに位置づけられています。」
(SHRIRAM SHARMA ACHARYA著、「The Science of Gayatri Mantra」、p.2、Shantikunj, Haridwar,(U.P), Indiaより)
今回、Shri Aswath, Dr. Sunder Hattangadi, Dr. Cynthia M. Churchill各氏のご協力のもと、さまざまな神格におけるガーヤトリー・マントラをご用意できました。皆様の日々の生活にお役立ていただければ幸いです。
सूर्य(sūrya、スーリヤ(太陽))
ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात्‌ ॥
om bhūrbhuvaḥ svaḥ tatsaviturvareṇyaṁ bhargo devasya dhīmahi |
dhiyo yo naḥ pracodayāt ||
オーム ブールブヴァハ スヴァハ タットサヴィトゥルヴァレーンニャン バルゴー デーヴァスヤ ディーマヒ
ディヨー ヨー ナハ プラチョーダヤートゥ
ॐ भास्कराय विद्महे महद्युतिकराय धीमहि ।
तन्नो आदित्यः प्रचोदयात्‌ ॥
om bhāskarāya vidmahe mahadyutikarāya dhīmahi |
tanno ādityaḥ pracodayāt ||
オーム バースカラーヤ ヴィッドゥマヘー マハディユティカラーヤ ディーマヒ
タンノー アーディティヤハ プラチョーダヤートゥ
ॐ आदित्याय विद्महे सहस्रकिरणाय धीमहि ।
तन्नो भानुः प्रचोदयात्‌ ॥
om ādityāya vidmahe sahasrakiraṇāya dhīmahi |
tanno bhānuḥ pracodayāt ||
オーム アーディティヤーヤ ヴィッドゥマヘー サハスラキラナーヤ ディーマヒ
タンノー バーヌフ プラチョーダヤートゥ
ॐ प्रभाकराय विद्महे दिवाकराय धीमहि ।
तन्नः सूर्यः प्रचोदयात्‌ ॥
om prabhākarāya vidmahe divākarāya dhīmahi |
tannaḥ sūryaḥ pracodayāt ||
オーム プラバーカラーヤ ヴィッドゥマヘー ディヴァーカラーヤ ディーマヒ
タンナハ スーリヤハ プラチョーダヤートゥ
ॐ अश्वध्वजाय विद्महे पाशहस्ताय धीमहि ।
तन्नः सूर्यः प्रचोदयात्‌ ॥
om aśvadhvajāya vidmahe pāśahastāya dhīmahi |
tannaḥ sūryaḥ pracodayāt ||
オーム アシュヴァドゥヴァジャーヤ ヴィッドゥマヘー パーシャハスターヤ ディーマヒ
タンナハ スーリヤハ プラチョーダヤートゥ
चन्द्र(candra、チャンドラ(月))
ॐ क्षीरपुत्राय विद्महे महाकालाय धीमहि ।
तन्नश्चन्द्रः प्रचोदयात्‌ ॥
om kṣīraputrāya vidmahe mahākālāya dhīmahi |
tannaścandraḥ pracodayāt ||
オーム クシーラプットラーヤ ヴィッドゥマヘー マハーカーラーヤ ディーマヒ
タンナシュチャンドラハ プラチョーダヤートゥ
ॐ क्षीरपुत्राय विद्महे अमृतत्वाय धीमहि ।
तन्नश्चन्द्रः प्रचोदयात्‌ ॥
om kṣīraputrāya vidmahe amṛtatvāya dhīmahi |
tannaścandraḥ pracodayāt ||
オーム クシーラプットラーヤ ヴィッドゥマヘー アムリタットヴァーヤ ディーマヒ
タンナシュチャンドラハ プラチョーダヤートゥ
ॐ निशाकराय विद्महे कलानाथाय धीमहि ।
तन्नः सोमः प्रचोदयात्‌ ॥
om niśākarāya vidmahe kalānāthāya dhīmahi |
tannaḥ somaḥ pracodayāt ||
オーム ニシャーカラーヤ ヴィッドゥマヘー カラーナーターヤ ディーマヒ
タンナハ ソーマハ プラチョーダヤートゥ
अंगारक(aṁgāraka、アンガーラカ(火星))
ॐ वीरध्वजाय विद्महे विघ्नहस्ताय धीमहि ।
तन्नो भौमः प्रचोदयात्‌ ॥
om vīradhvajāya vidmahe vighnahastāya dhīmahi |
tanno bhaumaḥ pracodayāt ||
オーム ヴィーラドゥヴァジャーヤ ヴィッドゥマヘー ヴィグナハスターヤ ディーマヒ
タンノー バウマハ プラチョーダヤートゥ
ॐ अंगारकाय विद्महे भूमिपालाय धीमहि ।
तन्नः कुजः प्रचोदयात्‌ ॥
om aṁgārakāya vidmahe bhūmipālāya dhīmahi |
tannaḥ kujaḥ pracodayāt ||
オーム アンガーラカーヤ ヴィッドゥマヘー ブーミパーラーヤ ディーマヒ
タンナハ クジャハ プラチョーダヤートゥ
ॐ चित्रिपुत्राय विद्महे लोहितांगाय धीमहि ।
तन्नो भौमः प्रचोदयात्‌ ॥
om citriputrāya vidmahe lohitāṁgāya dhīmahi |
tanno bhaumaḥ pracodayāt ||
オーム チトリプットラーヤ ヴィッドゥマヘー ローヒターンガーヤ ディーマヒ
タンノー バウマハ プラチョーダヤートゥ
बुध(budha、ブダ(水星))
ॐ गजध्वजाय विद्महे सुखहस्ताय धीमहि ।
तन्नो बुधः प्रचोदयात्‌ ॥
om gajadhvajāya vidmahe sukhahastāya dhīmahi |
tanno budhaḥ pracodayāt ||
オーム ガジャドゥヴァジャーヤ ヴィッドゥマヘー スカハスターヤ ディーマヒ
タンノー ブダハ プラチョーダヤートゥ
ॐ चन्द्रपुत्राय विद्महे रोहिणी प्रियाय धीमहि ।
तन्नो बुधः प्रचोदयात्‌ ॥
om candraputrāya vidmahe rohiṇī priyāya dhīmahi |
tanno budhaḥ pracodayāt ||
オーム チャンドラプットラーヤ ヴィッドゥマヘー ローヒニー プリヤーヤ ディーマヒ
タンノー ブダハ プラチョーダヤートゥ
गुरु(guru、グル(木星))
ॐ वृषभध्वजाय विद्महे क्रुनिहस्ताय धीमहि ।
तन्नो गुरुः प्रचोदयात्‌ ॥
om vṛṣabhadhvajāya vidmahe krunihastāya dhīmahi |
tanno guruḥ pracodayāt ||
オーム ヴリシャバドゥヴァジャーヤ ヴィッドゥマヘー クルニハスターヤ ディーマヒ
タンノー グルフ プラチョーダヤートゥ
ॐ सुराचार्याय विद्महे सुरश्रेष्ठाय धीमहि ।
तन्नो गुरुः प्रचोदयात्‌ ॥
om surācāryāya vidmahe suraśreṣṭhāya dhīmahi |
tanno guruḥ pracodayāt ||
オーム スラーチャーリヤーヤ ヴィッドゥマヘー スラシュレーシュターヤ ディーマヒ
タンノー グルフ プラチョーダヤートゥ
शुक्र(śukra、シュクラ(金星))
ॐ अश्वध्वजाय विद्महे धनुर्हस्ताय धीमहि ।
तन्नः शुक्रः प्रचोदयात्‌ ॥
om aśvadhvajāya vidmahe dhanurhastāya dhīmahi |
tannaḥ śukraḥ pracodayāt ||
オーム アシュヴァドゥヴァジャーヤ ヴィッドゥマヘー ダヌルハスターヤ ディーマヒ
タンナハ シュクラハ プラチョーダヤートゥ
ॐ रजदाभाय विद्महे भृगुसुताय धीमहि ।
तन्नः शुक्रः प्रचोदयात्‌ ॥
om rajadābhāya vidmahe bhṛgusutāya dhīmahi |
tannaḥ śukraḥ pracodayāt ||
オーム ラジャダーバーヤ ヴィッドゥマヘー ブリグスターヤ ディーマヒ
タンナハ シュクラハ プラチョーダヤートゥ
शनीश्वर(śanīśvara、シャニーシュヴァラ(土星))
ॐ काकध्वजाय विद्महे खड्गहस्ताय धीमहि ।
तन्नो मन्दः प्रचोदयात्‌ ॥
om kākadhvajāya vidmahe khaḍgahastāya dhīmahi |
tanno mandaḥ pracodayāt ||
オーム カーカドゥヴァジャーヤ ヴィッドゥマヘー カドゥガハスターヤ ディーマヒ
タンノー マンダハ プラチョーダヤートゥ
ॐ शनैश्चराय विद्महे सूर्यपुत्राय धीमहि ।
तन्नो मन्दः प्रचोदयात्‌ ॥
om śanaiścarāya vidmahe sūryaputrāya dhīmahi |
tanno mandaḥ pracodayāt ||
オーム シャナイシュチャラーヤ ヴィッドゥマヘー スーリヤプットラーヤ ディーマヒ
タンノー マンダハ プラチョーダヤートゥ
राहु(rāhu、ラーフ)
ॐ नाकध्वजाय विद्महे पद्महस्ताय धीमहि ।
तन्नो राहुः प्रचोदयात्‌ ॥
om nākadhvajāya vidmahe padmahastāya dhīmahi |
tanno rāhuḥ pracodayāt ||
オーム ナーカドゥヴァジャーヤ ヴィッドゥマヘー パドマハスターヤ ディーマヒ
タンノー ラーフフ プラチョーダヤートゥ
केतु(ketu、ケートゥ)
ॐ अश्वध्वजाय विद्महे शूलहस्ताय धीमहि ।
तन्नः केतुः प्रचोदयात्‌ ॥
om aśvadhvajāya vidmahe śūlahastāya dhīmahi |
tannaḥ ketuḥ pracodayāt ||
オーム アシュヴァドゥヴァジャーヤ ヴィッドゥマヘー シューラハスターヤ ディーマヒ
タンナハ ケートゥフ プラチョーダヤートゥ
ॐ चित्रवर्णाय विद्महे सर्परूपाय धीमहि ।
तन्नः केतुः प्रचोदयात्‌ ॥
om citravarṇāya vidmahe sarparūpāya dhīmahi |
tannaḥ ketuḥ pracodayāt ||
オーム チトラヴァルナーヤ ヴィッドゥマヘー サルパルーパーヤ ディーマヒ
タンナハ ケートゥフ プラチョーダヤートゥ
पृथ्वी(pṛthvī、プリトゥヴィー(大地の女神))
ॐ पृथ्वी देव्यै विद्महे सहस्रमर्त्यै च धीमहि ।
तन्नः पृथ्वी प्रचोदयात्‌ ॥
om pṛthvī devyai vidmahe sahasramartyai ca dhīmahi |
tannaḥ pṛthvī pracodayāt ||
オーム プリトゥヴィー デーヴィヤイ サハスラマルティヤイ チャ ディーマヒ
タンナハ プリトゥヴィー プラチョーダヤートゥ
ब्रह्मा(brahmā、ブラフマー)
ॐ चतुर्मुखाय विद्महे हंसारूढाय धीमहि ।
तन्नो ब्रह्मा प्रचोदयात्‌ ॥
om caturmukhāya vidmahe haṁsārūḍhāya dhīmahi |
tanno brahmā pracodayāt ||
オーム チャトゥルムカーヤ ヴィッドゥマヘー ハンサールーダーヤ ディーマヒ
タンノー ブラフマー プラチョーダヤートゥ
ॐ वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि ।
तन्नो ब्रह्मा प्रचोदयात्‌ ॥
om vedātmanāya vidmahe hiraṇyagarbhāya dhīmahi |
tanno brahmā pracodayāt ||
オーム ヴェーダートマナーヤ ヴィッドゥマヘー ヒランニャガルバーヤ ディーマヒ
タンノー ブラフマー プラチョーダヤートゥ
ॐ चतुर्मुखाय विद्महे कमण्डलुधराय धीमहि ।
तन्नो ब्रह्मा प्रचोदयात्‌ ॥
om caturmukhāya vidmahe kamaṇḍaludharāya dhīmahi |
tanno brahmā pracodayāt ||
オーム チャトゥルムカーヤ ヴィッドゥマヘー カマンダルダラーヤ ディーマヒ
タンノー ブラフマー プラチョーダヤートゥ
ॐ परमेश्वराय विद्महे परमतत्त्वाय धीमहि ।
तन्नो ब्रह्मा प्रचोदयात्‌ ॥
om parameśvarāya vidmahe paramatattvāya dhīmahi |
tanno brahmā pracodayāt ||
オーム パラメーシュヴァラーヤ ヴィッドゥマヘー パラマタットヴァーヤ ディーマヒ
タンノー ブラフマー プラチョーダヤートゥ
विष्णु(viṣṇu、ヴィシュヌ)
ॐ नारायणाय विद्महे वासुदेवाय धीमहि ।
तन्नो विष्णुः प्रचोदयात्‌ ॥
om nārāyaṇāya vidmahe vāsudevāya dhīmahi |
tanno viṣṇuḥ pracodayāt ||
オーム ナーラーヤナーヤ ヴィッドゥマヘー ヴァースデーヴァーヤ ディーマヒ
タンノー ヴィシュヌフ プラチョーダヤートゥ
नारायण(nārāyaṇa、ナーラーヤナ)
ॐ नारायणाय विद्महे वासुदेवाय धीमहि ।
तन्नो विष्णुः प्रचोदयात्‌ ॥
om nārāyaṇāya vidmahe vāsudevāya dhīmahi |
tanno viṣṇuḥ pracodayāt ||
オーム ナーラーヤナーヤ ヴィッドゥマヘー ヴァースデーヴァーヤ ディーマヒ
タンノー ヴィシュヌフ プラチョーダヤートゥ
वेंकटेश्वर(veṁkaṭeśvara、ヴェーンカテーシュヴァラ)
ॐ निरंजनाय विद्महे निराभासाय धीमहि ।
तन्नः श्रीनिवासः प्रचोदयात्‌ ॥
om niraṁjanāya vidmahe nirābhāsāya dhīmahi |
tannaḥ śrīnivāsaḥ pracodayāt ||
オーム ニランジャナーヤ ヴィッドゥマヘー ニラーバーサーヤ ディーマヒ
タンナハ シュリーニヴァーサハ プラチョーダヤートゥ
राम(rāma、ラーマ)
ॐ रघुवंश्याय विद्महे सीतावल्लभाय धीमहि ।
तन्नो रामः प्रचोदयात्‌ ॥
om raghuvaṁśyāya vidmahe sītāvallabhāya dhīmahi |
tanno rāmaḥ pracodayāt ||
オーム ラグヴァンシャーヤ ヴィッドゥマヘー シーターヴァッラバーヤ ディーマヒ
タンノー ラーマハ プラチョーダヤートゥ
ॐ दाशरथाय विद्महे सीतावल्लभाय धीमहि ।
तन्नो रामः प्रचोदयात्‌ ॥
om dāśarathāya vidmahe sītāvallabhāya dhīmahi |
tanno rāmaḥ pracodayāt ||
オーム ダーシャラターヤ ヴィッドゥマヘー シーターヴァッラバーヤ ディーマヒ
タンノー ラーマハ プラチョーダヤートゥ
ॐ भरताग्रजाय विद्महे सीतावल्लभाय धीमहि ।
तन्नो रामः प्रचोदयात्‌ ॥
om bharatāgrajāya vidmahe sītāvallabhāya dhīmahi |
tanno rāmaḥ pracodayāt ||
オーム バラターグラジャーヤ ヴィッドゥマヘー シーターヴァッラバーヤ ディーマヒ
タンノー ラーマハ プラチョーダヤートゥ
ॐ भरताग्रजाय विद्महे रघुनन्दनाय धीमहि ।
तन्नो रामः प्रचोदयात्‌ ॥
om bharatāgrajāya vidmahe raghunandanāya dhīmahi |
tanno rāmaḥ pracodayāt ||
オーム バラターグラジャーヤ ヴィッドゥマヘー ラグナンダナーヤ ディーマヒ
タンノー ラーマハ プラチョーダヤートゥ
कृष्ण(kṛṣṇa、クリシュナ)
ॐ देवकीनन्दनाय विद्महे वासुदेवाय धीमहि ।
तन्नः कृष्णः प्रचोदयात्‌ ॥
om devakīnandanāya vidmahe vāsudevāya dhīmahi |
tannaḥ kṛṣṇaḥ pracodayāt ||
オーム デーヴァキーナンダナーヤ ヴィッドゥマヘー ヴァースデーヴァーヤ ディーマヒ
タンナハ クリシュナハ プラチョーダヤートゥ
ॐ दामोदराय विद्महे रुक्मिणीवल्लभाय धीमहि ।
तन्नः कृष्णः प्रचोदयात्‌ ॥
om dāmodarāya vidmahe rukmiṇīvallabhāya dhīmahi |
tannaḥ kṛṣṇaḥ pracodayāt ||
オーム ダーモーダラーヤ ヴィッドゥマヘー ルクミニーヴァッラバーヤ ディーマヒ
タンナハ クリシュナハ プラチョーダヤートゥ
ॐ गोविन्दाय विद्महे गोपीवल्लभाय धीमहि ।
तन्नः कृष्णः प्रचोदयात्‌ ।
om govindāya vidmahe gopīvallabhāya dhīmahi |
tannaḥ kṛṣṇaḥ pracodayāt |
オーム ゴーヴィンダーヤ ヴィッドゥマヘー ゴーピーヴァッラバーヤ ディーマヒ
タンナハ クリシュナハ プラチョーダヤートゥ
गोपाल(gopāla、ゴーパーラ)
ॐ गोपालाय विद्महे गोपीजनवल्लभाय धीमहि ।
तन्नो गोपालः प्रचोदयात्‌ ॥
om gopālāya vidmahe gopījanavallabhāya dhīmahi |
tanno gopālaḥ pracodayāt ||
オーム ゴーパーラーヤ ヴィッドゥマヘー ゴーピージャナヴァッラバーヤ ディーマヒ
タンノー ゴーパーラハ プラチョーダヤートゥ
पाण्डुरंग(pāṇḍuraṁga、パーンドゥランガ)
ॐ भक्तवरदाय विद्महे पाण्डुरंगाय धीमहि ।
तन्नः कृष्णः प्रचोदयात्‌ ॥
om bhaktavaradāya vidmahe pāṇḍuraṁgāya dhīmahi |
tannaḥ kṛṣṇaḥ pracodayāt ||
オーム バクタヴァラダーヤ ヴィッドゥマヘー パーンドゥランガーヤ ディーマヒ
タンナハ クリシュナハ プラチョーダヤートゥ
नृसिंह(nṛsiṁha、ヌリシンハ)
ॐ वज्रनखाय विद्महे तीक्ष्णदंष्ट्राय धीमहि ।
तन्नो नारसिंहः प्रचोदयात्‌ ॥
om vajranakhāya vidmahe tīkṣṇadaṁṣṭrāya dhīmahi |
tanno nārasiṁhaḥ pracodayāt ||
オーム ヴァシュラナカーヤ ヴィッドゥマヘー ティークシュナダンシュトラーヤ ディーマヒ
タンノー ラーラシンハハ プラチョーダヤートゥ
ॐ नृसिंहाय विद्महे वज्रनखाय धीमहि ।
तन्नो सिंहः प्रचोदयात्‌ ॥
om nṛsiṁhāya vidmahe vajranakhāya dhīmahi |
tanno siṁhaḥ pracodayāt ||
オーム ヌリシンハーヤ ヴィッドゥマヘー ヴァシュラナカーヤ ディーマヒ
タンノー シンハハ プラチョーダヤートゥ
परशुराम(paraśurāma、パラシュラーマ)
ॐ जामदग्न्याय विद्महे महावीराय धीमहि ।
तन्नः परशुरामः प्रचोदयात्‌ ॥
om jāmadagnyāya vidmahe mahāvīrāya dhīmahi |
tannaḥ paraśurāmaḥ pracodayāt ||
オーム ジャーマダグニャーヤ ヴィッドゥマヘー マハーヴィーラーヤ ディーマヒ
タンナハ パラシュラーマハ プラチョーダヤートゥ
इन्द्र(indra、インドラ)
ॐ सहस्रनेत्राय विद्महे वज्रहस्ताय धीमहि ।
तन्नो इन्द्रः प्रचोदयात्‌ ॥
om sahasranetrāya vidmahe vajrahastāya dhīmahi |
tanno indraḥ pracodayāt ||
オーム サハスラネートラーヤ ヴィッドゥマヘー ヴァジュラハスターヤ ディーマヒ
タンノー インドラハ プラチョーダヤートゥ
हनुमान्(hanumān、ハヌマーン)
ॐ आंजनेयाय विद्महे महाबलाय धीमहि ।
तन्नो हनुमान् प्रचोदयात्‌ ॥
om āṁjaneyāya vidmahe mahābalāya dhīmahi |
tanno hanumān pracodayāt ||
オーム アーンジャネーヤーヤ ヴィッドゥマヘー マハーバラーヤ ディーマヒ
タンノー ハヌマーン プラチョーダヤートゥ
ॐ आंजनेयाय विद्महे वायुपुत्राय धीमहि ।
तन्नो हनुमान् प्रचोदयात्‌ ॥
om āṁjaneyāya vidmahe vāyuputrāya dhīmahi |
tanno hanumān pracodayāt ||
オーム アーンジャネーヤーヤ ヴィッドゥマヘー ヴァーユプットラーヤ ディーマヒ
タンノー ハヌマーン プラチョーダヤートゥ
मारुति(māruti、マールティ(ハヌマーンの別名))
ॐ मरुत्पुत्राय विद्महे आंजनेयाय धीमहि ।
तन्नो मारुतिः प्रचोदयात्‌ ॥
om marutputrāya vidmahe āṁjaneyāya dhīmahi |
tanno mārutiḥ pracodayāt ||
オーム マルトプットラーヤ ヴィッドゥマヘー アーンジャネーヤーヤ ディーマヒ
タンノー マールティヒ プラチョーダヤートゥ
दुर्गा(durgā、ドゥルガー)
ॐ कात्यायनाय विद्महे कन्यकुमारि धीमहि ।
तन्नो दुर्गा प्रचोदयात्‌ ॥
om kātyāyanāya vidmahe kanyakumāri dhīmahi |
tanno durgā pracodayāt ||
オーム カーティヤーヤナーヤ ヴィッドゥマヘー カンニャクマーリ ディーマヒ
タンノー ドゥルガー プラチョーダヤートゥ
ॐ महाशूलिन्यै विद्महे महादुर्गायै धीमहि ।
तन्नो भगवती प्रचोदयात्‌ ॥
om mahāśūlinyai vidmahe mahādurgāyai dhīmahi |
tanno bhagavatī pracodayāt ||
オーム マハーシューリンニャイ ヴィッドゥマヘー マハードゥルガーヤイ ディーマヒ
タンノー バガヴァティー プラチョーダヤートゥ
ॐ गिरिजायै च विद्महे शिवप्रियायै च धीमहि ।
तन्नो दुर्गा प्रचोदयात्‌ ॥
om girijāyai ca vidmahe śivapriyāyai ca dhīmahi |
tanno durgā pracodayāt ||
オーム ギリジャーヤイ チャ ヴィッドゥマヘー シヴァプリヤーヤイ チャ ディーマヒ
タンノー ドゥルガー プラチョーダヤートゥ
शक्ति(śakti、シャクティ)
ॐ सर्वसंमोहिन्यै विद्महे विश्वजनन्यै च धीमहि ।
तन्नः शक्तिः प्रचोदयात्‌ ॥
om sarvasaṁmohinyai vidmahe viśvajananyai ca dhīmahi |
tannaḥ śaktiḥ pracodayāt ||
オーム サルヴァサンモーヒンニャイ ヴィッドゥマヘー ヴィシュヴァジャナンニャイ チャ ディーマヒ
タンナハ シャクティヒ プラチョーダヤートゥ
काली(kālī、カーリー)
ॐ कालिकायै च विद्महे श्मशानवासिन्यै च धीमहि ।
तन्नो अघोरा प्रचोदयात्‌ ॥
om kālikāyai ca vidmahe śmaśānavāsinyai ca dhīmahi |
tanno aghorā pracodayāt ||
オーム カーリカーヤイ チャ ヴィッドゥマヘー シュマシャーナヴァーシンニャイ チャ ディーマヒ
タンノー アゴーラー プラチョーダヤートゥ
ॐ आद्यायै च विद्महे परमेश्वर्यै च धीमहि ।
तन्नः कालीः प्रचोदयात्‌ ॥
om ādyāyai ca vidmahe parameśvaryai ca dhīmahi |
tannaḥ kālīḥ pracodayāt ||
オーム アーディヤーヤイ チャ ヴィッドゥマヘー パラメーシュヴァリヤイ チャ ディーマヒ
タンナハ カーリーヒ プラチョーダヤートゥ
देवी(devī、デーヴィー)
ॐ महाशूलिन्यै च विद्महे महादुर्गायै धीमहि ।
तन्नो भगवती प्रचोदयात्‌ ॥
om mahāśūlinyai ca vidmahe mahādurgāyai dhīmahi |
tanno bhagavatī pracodayāt ||
オーム マハーシュリンニャイ チャ ヴィッドゥマヘー マハードゥルガーヤイ ディーマヒ
タンノー バガヴァティー プラチョーダヤートゥ
ॐ वाग्देव्यै च विद्महे कामराज्ञै च धीमहि ।
तन्नो देवी प्रचोदयात्‌ ॥
om vāgdevyai ca vidmahe kāmarājñai ca dhīmahi |
tanno devī pracodayāt ||
オーム ヴァーグデーヴィヤイ チャ ヴィッドゥマヘー カーマラージュナイ チャ ディーマヒ
タンノー デーヴィー プラチョーダヤートゥ
गौरी(gaurī、ガウリー)
ॐ सुभगायै च विद्महे काममालिन्यै च धीमहि ।
तन्नो गौरी प्रचोदयात्‌ ॥
om subhagāyai ca vidmahe kāmamālinyai ca dhīmahi |
tanno gaurī pracodayāt ||
オーム スバガーヤイ チャ ヴィッドゥマヘー カーママーリンニャイ チャ ディーマヒ
タンノー ガウリー プラチョーダヤートゥ
लक्ष्मी(lakṣmī、ラクシュミー)
ॐ महालक्ष्मी च विद्महे विष्णुपत्नीश्च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात्‌ ॥
om mahālakṣmī ca vidmahe viṣṇupatnīśca dhīmahi |
tanno lakṣmīḥ pracodayāt ||
オーム マハーラクシュミー チャ ヴィッドゥマヘー ヴィシュヌパトニーシュチャ ディーマヒ
タンノー ラクシュミーヒ プラチョーダヤートゥ
ॐ महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात्‌ ॥
om mahādevyai ca vidmahe viṣṇupatnyai ca dhīmahi |
tanno lakṣmīḥ pracodayāt ||
オーム マハーデーヴィヤイ チャ ヴィッドゥマヘー ヴィシュヌパトニャイ チャ ディーマヒ
タンノー ラクシュミーヒ プラチョーダヤートゥ
सरस्वती(sarasvatī、サラスヴァティー)
ॐ वाग्देव्यै च विद्महे विरिंचिपत्न्यै च धीमहि ।
तन्नो वाणी प्रचोदयात्‌ ॥
om vāgdevyai ca vidmahe viriṁcipatnyai ca dhīmahi |
tanno vāṇī pracodayāt ||
オーム ヴァーグデーヴィヤイ チャ ヴィッドゥマヘー ヴィリンチパットニャイ チャ ディーマヒ
タンノー ヴァーニー プラチョーダヤートゥ
सीता(sītā、シーター)
ॐ जनकनन्दिन्यै विद्महे भूमिजायै च धीमहि ।
तन्नः सीता प्रचोदयात्‌ ॥
om janakanandinyai vidmahe bhūmijāyai ca dhīmahi |
tannaḥ sītā pracodayāt ||
オーム ジャナカナンディンニャイ ヴィッドゥマヘー ブーミジャーヤイ チャ ディーマヒ
タンナハ シーター プラチョーダヤートゥ
राधा(rādhā、ラーダー)
ॐ वृषभानुजायै विद्महे कृष्णप्रियायै धीमहि ।
तन्नो राधा प्रचोदयात्‌ ॥
om vṛṣabhānujāyai vidmahe kṛṣṇapriyāyai dhīmahi |
tanno rādhā pracodayāt ||
オーム ヴリシャバーヌジャーヤイ ヴィッドゥマヘー クリシュナプリヤーヤイ ディーマヒ
タンノー ラーダー プラチョーダヤートゥ
अन्नपूर्णा(annapūrṇā、アンナプールナー)
ॐ भगवत्यै च विद्महे माहेश्वर्यै च धीमहि ।
तन्नो अन्नपूर्णा प्रचोदयात्‌ ॥
om bhagavatyai ca vidmahe māheśvaryai ca dhīmahi |
tanno annapūrṇā pracodayāt ||
オーム バガヴァティヤイ チャ ヴィッドゥマヘー マーヘーシュヴァリヤイ チャ ディーマヒ
タンノー アンナプールナー プラチョーダヤートゥ
तुलसी(tulasī、トゥラシー)
ॐ तुलसीदेव्यै च विद्महे विष्णुप्रियायै च धीमहि ।
तन्नो बृन्दः प्रचोदयात्‌ ॥
om tulasīdevyai ca vidmahe viṣṇupriyāyai ca dhīmahi |
tanno bṛndaḥ pracodayāt ||
オーム トゥラシーデーヴィヤイ チャ ヴィッドゥマヘー ヴィシュヌプリヤーヤイ チャ ディーマヒ
タンノー ブリンダハ プラチョーダヤートゥ
महादेव(mahādeva、マハーデーヴァ)
ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि ।
तन्नो रुद्रः प्रचोदयात्‌ ॥
om tatpuruṣāya vidmahe mahādevāya dhīmahi |
tanno rudraḥ pracodayāt ||
オーム タットプルシャーヤ ヴィッドゥマヘー マハーデーヴァーヤ ディーマヒ
タンノー ルドラハ プラチョーダヤートゥ
रुद्र(rudra、ルドラ)
ॐ पुरुषस्य विद्महे सहस्राक्षस्य धीमहि ।
तन्नो रुद्रः प्रचोदयात्‌ ॥
om puruṣasya vidmahe sahasrākṣasya dhīmahi |
tanno rudraḥ pracodayāt ||
オーム プルシャスヤ ヴィッドゥマヘー サハスラークシャスヤ ディーマヒ
タンノー ルドラハ プラチョーダヤートゥ
ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि ।
तन्नो रुद्रः प्रचोदयात्‌ ॥
om tatpuruṣāya vidmahe mahādevāya dhīmahi |
tanno rudraḥ pracodayāt ||
オーム タットプルシャーヤ ヴィッドゥマヘー マハーデーヴァーヤ ディーマヒ
タンノー ルドラハ プラチョーダヤートゥ
शंकर(śaṁkara、シャンカラ)
ॐ सदाशिवाय विद्महे सहस्राक्ष्याय धीमहि ।
तन्नो साम्बः प्रचोदयात्‌ ॥
om sadāśivāya vidmahe sahasrākṣyāya dhīmahi |
tanno sāmbaḥ pracodayāt ||
オーム サダーシヴァーヤ ヴィッドゥマヘー サハスラークシャーヤ ディーマヒ
タンノー サーンバハ プラチョーダヤートゥ
नन्दिकेश्वर(nandikeśvara、ナンディケーシュヴァラ)
ॐ तत्पुरुषाय विद्महे नन्दिकेश्वराय धीमहि।
तन्नो वृषभः प्रचोदयात्‌ ॥
om tatpuruṣāya vidmahe nandikeśvarāya dhīmahi |
tanno vṛṣabhaḥ pracodayāt ||
オーム タットプルシャーヤ ヴィッドゥマヘー ナンディケーシュヴァラーヤ ディーマヒ
タンノー ヴリシャバハ プラチョーダヤートゥ
गणेश(gaṇeśa、ガネーシャ)
ॐ तत्कराटाय विद्महे हस्तिमुखाय धीमहि ।
तन्नो दन्ती प्रचोदयात्‌ ॥
om tatkarāṭāya vidmahe hastimukhāya dhīmahi |
tanno dantī pracodayāt ||
オーム タットカラーターヤ ヴィッドゥマヘー ハスティムカーヤ ディーマヒ
タンノー ダンティー プラチョーダヤートゥ
ॐ तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि ।
तन्नो दन्तिः प्रचोदयात्‌ ॥
om tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi |
tanno dantiḥ pracodayāt ||
オーム タットプルシャーヤ ヴィッドゥマヘー ヴァックラトゥンダーヤ ディーマヒ
タンノー ダンティヒ プラチョーダヤートゥ
ॐ तत्पुरुषाय विद्महे हस्तिमुखाय धीमहि ।
तन्नो दन्ती प्रचोदयात्‌ ॥
om tatpuruṣāya vidmahe hastimukhāya dhīmahi |
tanno dantī pracodayāt ||
オーム タットプルシャーヤ ヴィッドゥマヘー ハスティムカーヤ ディーマヒ
タンノー ダンティー プラチョーダヤートゥ
ॐ एकदन्ताय विद्महे वक्रतुण्डाय धीमहि ।
तन्नो दन्तिः प्रचोदयात्‌ ॥
om ekadantāya vidmahe vakratuṇḍāya dhīmahi |
tanno dantiḥ pracodayāt ||
オーム エーカダンターヤ ヴィッドゥマヘー ヴァックラトゥンダーヤ ディーマヒ
タンノー ダンティヒ プラチョーダヤートゥ
ॐ लम्बोदराय विद्महे महोदराय धीमहि ।
तन्नो दन्तिः प्रचोदयात्‌ ॥
om lambodarāya vidmahe mahodarāya dhīmahi |
tanno dantiḥ pracodayāt ||
オーム ラムボーダラーヤ ヴィッドゥマヘー マホーダラーヤ ディーマヒ
タンノー ダンティヒ プラチョーダヤートゥ
षण्मुख(ṣaṇmukha、シャンムカ)
ॐ षण्मुखाय विद्महे महासेनाय धीमहि ।
तन्नः स्कन्दः प्रचोदयात् ॥
om ṣaṇmukhāya vidmahe mahāsenāya dhīmahi |
tannaḥ skandaḥ pracodayāt||
オーム シャンムカーヤ ヴィッドゥマヘー マハーセーナーヤ ディーマヒ
タンナハ スカンダハ プラチョーダヤートゥ
ॐ षण्मुखाय विद्महे महासेनाय धीमहि ।
तन्नः षष्ठः प्रचोदयात्‌ ॥
om ṣaṇmukhāya vidmahe mahāsenāya dhīmahi |
tannaḥ ṣaṣṭhaḥ pracodayāt ||
オーム シャンムカーヤ ヴィッドゥマヘー マハーセーナーヤ ディーマヒ
タンナハ シャシュタハ プラチョーダヤートゥ
सुब्रह्मण्य(subrahmaṇya、スブラフマニヤ)
ॐ तत्पुरुषाय विद्महे महासेनाय धीमहि ।
तन्नः षण्मुखः प्रचोदयात्‌ ॥
om tatpuruṣāya vidmahe mahāsenāya dhīmahi |
tannaḥ ṣaṇmukhaḥ pracodayāt ||
オーム タットプルシャーヤ ヴィッドゥマヘー マハーセーナーヤ ディーマヒ
タンナハ シャンムカハ プラチョーダヤートゥ
ॐ(om、オーム)
ॐ ॐकाराय विद्महे डमरुजातस्य धीमहि ।
तन्नो प्रणवः प्रचोदयात्‌ ॥
om omkārāya vidmahe ḍamarujātasya dhīmahi |
tanno praṇavaḥ pracodayāt ||
オーム オームカーラーヤ ヴィッドゥマヘー ダマルジャータスヤ ディーマヒ
タンノー プラナヴァハ プラチョーダヤートゥ
अजपा(ajapā、アジャパー)
ॐ हंस हंसाय विद्महे सोऽहं हंसाय धीमहि ।
तन्नो हंसः प्रचोदयात्‌ ॥
om haṁsa haṁsāya vidmahe so'haṁ haṁsāya dhīmahi |
tanno haṁsaḥ pracodayāt ||
オーム ハンサ サンサーヤ ヴィッドゥマヘー ソーハン ハンサーヤ ディーマヒ
タンノー ハンサハ プラチョーダヤートゥ
दक्षिणामूर्ति(dakṣiṇāmūrti、ダクシナームールティ)
ॐ दक्षिणामूर्तये विद्महे ध्यानस्थाय धीमहि ।
तन्नो धीशः प्रचोदयात्‌ ॥
om dakṣiṇāmūrtaye vidmahe dhyānasthāya dhīmahi |
tanno dhīśaḥ pracodayāt ||
オーム ダクシナームールタイェー ヴィッドゥマヘー ディヤーナスターヤ ディーマヒ
タンノー ディーシャハ プラチョーダヤートゥ
गुरु(guru、グル)
ॐ गुरुदेवाय विद्महे परब्रह्मणे धीमहि ।
तन्नो गुरुः प्रचोदयात्‌ ॥
om gurudevāya vidmahe parabrahmaṇe dhīmahi |
tanno guruḥ pracodayāt ||
オーム グルデーヴァーヤ ヴィッドゥマヘー パラブラフマネー ディーマヒ
タンノー グルフ プラチョーダヤートゥ
हयग्रीव(hayagrīva、ハヤグリーヴァ)
ॐ वागीश्वराय विद्महे हयग्रीवाय धीमहि ।
तन्नो हंसः प्रचोदयात्‌ ॥
om vāgīśvarāya vidmahe hayagrīvāya dhīmahi |
tanno haṁsaḥ pracodayāt ||
オーム ヴァーギーシュヴァラーヤ ヴィッドゥマヘー ハヤグリーヴァーヤ ディーマヒ
タンノー ハンサハ プラチョーダヤートゥ
अग्नि(agni、アグニ)
ॐ सप्तजिह्वाय विद्महे अग्निदेवाय धीमहि ।
तन्नो अग्निः प्रचोदयात्‌ ॥
om saptajihvāya vidmahe agnidevāya dhīmahi |
tanno agniḥ pracodayāt ||
オーム サプタジフヴァーヤ ヴィッドゥマヘー アグニデーヴァーヤ ディーマヒ
タンノー アグニヒ プラチョーダヤートゥ
ॐ वैश्वानराय विद्महे लालीलाय धीमहि ।
तन्नो अग्निः प्रचोदयात्‌ ॥
om vaiśvānarāya vidmahe lālīlāya dhīmahi |
tanno agniḥ pracodayāt ||
オーム ヴァイシュヴァーナラーヤ ヴィッドゥマヘー ラーリーラーヤ ディーマヒ
タンノー アグニヒ プラチョーダヤートゥ
ॐ महाज्वालाय विद्महे अग्निदेवाय धीमहि ।
तन्नो अग्निः प्रचोदयात्‌ ॥
om mahājvālāya vidmahe agnidevāya dhīmahi |
tanno agniḥ pracodayāt ||
オーム マハージュヴァーラーヤ ヴィッドゥマヘー アグニデーヴァーヤ ディーマヒ
タンノー アグニヒ プラチョーダヤートゥ
यम(yama、ヤマ)
ॐ सूर्यपुत्राय विद्महे महाकालाय धीमहि ।
तन्नो यमः प्रचोदयात्‌ ॥
om sūryaputrāya vidmahe mahākālāya dhīmahi |
tanno yamaḥ pracodayāt ||
オーム スーリヤプットラーヤ ヴィッドゥマヘー マハーカーラーヤ ディーマヒ
タンノー ヤマハ プラチョーダヤートゥ
वरुण(varuṇa、ヴァルナ)
ॐ जलबिम्बाय विद्महे नीलपुरुषाय धीमहि ।
तन्नो वरुणः प्रचोदयात्‌ ॥
om jalabimbāya vidmahe nīlapuruṣāya dhīmahi |
tanno varuṇaḥ pracodayāt ||
オーム ジャラビムバーヤ ヴィッドゥマヘー ニーラプルシャーヤ ディーマヒ
タンノー ヴァルナハ プラチョーダヤートゥ
वैश्वानर(vaiśvānara、ヴァイシュヴァーナラ)
ॐ पावकाय विद्महे सप्तजिह्वाय धीमहि ।
तन्नो वैश्वानरः प्रचोदयात्‌ ॥
om pāvakāya vidmahe saptajihvāya dhīmahi |
tanno vaiśvānaraḥ pracodayāt ||
オーム パーヴァカーヤ ヴィッドゥマヘー サプタジフヴァーヤ ディーマヒ
タンノー ヴァイシュヴァーナラハ プラチョーダヤートゥ
मन्मथ(manmatha、マンマタ)
ॐ कामदेवाय विद्महे पुष्पवनाय धीमहि ।
तन्नः कामः प्रचोदयात्‌ ॥
om kāmadevāya vidmahe puṣpavanāya dhīmahi |
tannaḥ kāmaḥ pracodayāt ||
オーム カーマデーヴァーヤ ヴィッドゥマヘー プシュパヴァナーヤ ディーマヒ
タンナハ カーマハ プラチョーダヤートゥ

コメント

この記事へのコメントはありません。

CAPTCHA


RANKING

DAILY
WEEKLY
MONTHLY
  1. 1
  2. 2
  3. 3
  1. 1
  2. 2
  3. 3
  1. 1
  2. 2
  3. 3

CATEGORY

RECOMMEND

RELATED

PAGE TOP