スピリチュアルインド雑貨SitaRama

サンスクリット

サンスクリット語 u、ūで終わる女性名詞

今回は、uで終わる女性名詞と、ūで終わる女性名詞の格変化を紹介します。

まず、uで終わる女性名詞の例です。

चञ्चु cañcu- くちばし
तनु tanu- 身体、形
धेनु dhenu- 牝牛
रज्जु rajju- 綱
हनु hanu- 顎 (*ハヌマーンのハヌはこの単語に由来します)

格変化を見てみましょう。

dhenu- (女性名詞、牝牛)
    単数  両数  複数
 主格  dhenuḥ  dhenū  dhenavaḥ
 対格  dhenum  dhenū  dhenūḥ
 具格  dhenvā  dhenubhyām  dhenubhiḥ
 為格  dhenave  dhenubhyām  dhenubhyaḥ
 奪格  dhenoḥ  dhenubhyām  dhenubhyaḥ
 属格  dhenoḥ  dhenvoḥ  dhenūṇām
 処格  dhenau  dhenvoḥ  dhenuṣu
 呼格  dheno  dhenū  dhenavaḥ

 

uで終わる男性名詞と比べると、太字で斜体字になっている
単数具格と複数対格以外は、男性名詞と同じ格変化をしています。

次に、ūで終わる女性名詞です。
単音節(母音が一つだけ)の単語と、多音節の単語では変化が若干異なります。

भू bhū- 大地

bhū- (女性名詞、大地) 単音節の例
    単数  両数  複数
 主格  bhūḥ  bhuvau  bhuvaḥ
 対格  bhuvam  bhuvau  bhuvaḥ
 具格  bhuvā  bhūbhyām  bhūbhiḥ
 為格  bhuve/bhuvai  bhūbhyām  bhūbhyaḥ
 奪格  bhuvaḥ/bhuvāḥ  bhūbhyām  bhūbhyaḥ
 属格  bhuvaḥ/bhuvāḥ  bhuvoḥ  bhuvām/bhūnām
 処格  bhuvi/bhuvām  bhuvoḥ  bhūṣu
 呼格  bhūḥ  bhuvau  bhuvaḥ

 

चमू camū- 軍隊
वधू vadhū- 妻、嫁

vadhū- (女性名詞、妻) 多音節の例
    単数  両数  複数
 主格  vadhūḥ  vadhvau  vadhvaḥ
 対格  vadhūm  vadhvau  vadhūḥ
 具格  vadhvā  vadhūbhyām  vadhūbhiḥ
 為格  vadhvai  vadhūbhyām  vadhūbhyaḥ
 奪格  vadhvāḥ  vadhūbhyām  vadhūbhyaḥ
 属格  vadhvāḥ  vadhvoḥ  vadhūnām
 処格  vadhvām  vadhvoḥ  vadhūṣu
 呼格  vadhūḥ  vadhvau  vadhvaḥ

 

u、ūで終わる名詞を使った例文を挙げます。
(本来おきるはずの発音の変化は無視して書いています)

(1)वध्वाः तनुः शत्रुना दृष्टा।
vadhvāḥ tanuḥ śatrunā dṛṣṭaḥ.
「妻の身体が敵によって見られた。」
=「妻の身体を敵が見た。」

वध्वाः vadhū- 妻(女性名詞、属格、単数)
तनुः tanu- 身体(女性名詞、主格、単数)
शत्रुना śatru- 敵(男性名詞、具格、単数)
दृष्टा dṛṣṭa- 見られた(動詞√dṛś過去受動分詞、女性形、主格、単数)

(2)न कादा अपि इन्दुः भुवि अस्ति।
na kādā api induḥ bhuvi asti|
「月は決して大地に存在しない。」

न कादा अपि na kādā api 決して~ない
इन्दुः indu- 月(男性名詞、主格、単数)
भुवि bhū- 大地(女性名詞、処格、単数)
अस्ति 動詞√as「ある」 (現在、3人称、単数)

(文章:prthivii)

コメント

この記事へのコメントはありません。

CAPTCHA


RANKING

DAILY
WEEKLY
MONTHLY
  1. 1
  2. 2
  3. 3
  1. 1
  2. 2
  3. 3
  1. 1
  2. 2
  3. 3

CATEGORY

RECOMMEND

RELATED

PAGE TOP