スピリチュアルインド雑貨SitaRama

サンスクリット

アタルヴァヴェーダの天変地異を鎮めるマントラ

Space sunrise

自然は人間に豊かな恵みを与えてくれるだけでなく、
ときに恐ろしい姿を人間に見せつけます。
初期のヴェーダ聖典、リグヴェーダには、
そうした様々な自然現象とともに神を感じ、
純粋に神を畏怖し、崇め奉る聖なる詩があります。
一方、リグヴェーダよりも新しいアタルヴァヴェーダでは、
より人間的な心情に近い詩、現世利益を願ったり
敵の調伏を願う詩が残されています。

アタルヴァヴェーダには 1章すべて
天変地異に対する鎮静(シャーンティ)の祈りが
こめられているマントラがあります。
九州地方で地震による災害が続いている今、
ヴェーダの詩人達が捧げた祈りを
共有したいと思い、ここに和訳しました。

<アタルヴァヴェーダ 19巻9章>

天は平安であれ、大地は平安であれ、この広い中空は平安であれ。
波打つ海は平安であれ、水は平安であれ、我らのために薬草は平安であれ。(1)

前兆は平安であれ、なされたこともなされなかったことも我らのために平安であれ。
現在も未来も平安であれ、我らのために全てが平安があれ。(2)

彼女は至高なる言葉の女神、祈祷により磨かれた女神。
呪言をかける女神によりて、どうか我らに平安があれ。(3)

あるいは、それは至高なる心、祈祷により磨がれた心。
呪言をかける心によりて、どうか我らに平安があれ。(4)

それらは五つの感覚、第六には意識を備え、我が心にある、祈祷によって磨かれたもの。
呪言をかける五感によりて、どうか我らに平安があれ。(5)

我らに対してミトラは温和であれ、ヴァルナは温和であれ、ヴィシュヌは温和であれ、プラジャーパティは温和であれ。
我らに対してインドラは温和であれ、ブリハスパティは温和であれ、アリヤマンは温和であれ。(6)

ミトラは温和であれ、ヴァルナは温和であれ、ヴィヴァスヴァットは温和であれ、死の神(アンタカ)は温和であれ。
大地と中空の凶兆や天を進む惑星は我らに温和であれ。(7)

揺れている大地は我らに温和であれ、流星は温和であれ。
赤い乳を出す牝牛は温和であれ、沈む大地は温和であれ。(8)

流星に刺されたナクシャトラ(星宿)は我らに温和であれ、呪詛は我らに温和であれ、魔法は温和であれ。
大地に埋まった手綱は我らに温和であれ、流星は温和であれ、土地の災難は我らに温和であれ。(9)

ラーフによって蝕された満月は平安であれ、またラーフによって蝕された太陽も平安であれ我らに。
死は平安であれ、隕石は平安であれ、威力あるルドラたちは平安であれ。(10)

ルドラたちは平安であれ、ヴァスたちは平安であれ、アーディトヤたちは平安であれ、アグニたちは平安であれ。
偉大な聖仙たちは平安を、神々は平安を、ブリハスパティは平安を我らに。(11)

ブラフマン、プラジャーパティ、ダートリ、世界、ヴェーダ、七仙人、アグニたち、
彼らにより恩寵がなされた。インドラは我に庇護を与えよ、ブラフマーは我に庇護を与えよ。
一切の神々は我に庇護を与えよ。全ての神々は我に庇護を与えよ。(12)

世界で七仙人たちが知っているどんな平安も、
その全てが平穏であれ。我らのために。我らのために平安あれ。我らに安泰あれ。(13)

大地が平安であれ、中空が平安であれ、天が平安であれ、水が平安であれ、薬草が平安であれ、木々が平安であれ、一切の神々が我に平安であれ、全ての神々が我に平安であれ、平安によりて平安あれ。
今この災いが、今この危機が、今この罪が、鎮静し、緩和し、どうか一切が我らに平安であれ。(14)

サンスクリット原文

शान्ता द्यौः शान्ता पृथिवी शान्तम् इदम् उर्व् अन्तरिक्षम् | 
शान्ता उदन्वतीर् आपः शान्ता नः सन्त्व् ओषधीः ||1|| 
śāntā dyauḥ śāntā pṛthivī śāntam idam urv antarikṣam | 
śāntā udanvatīr āpaḥ śāntā naḥ santv oṣadhīḥ ||1||
शान्तानि पूर्वरूपाणि शान्तं नो अस्तु कृताकृतम् | 
शान्तं भूतं च भव्यं च सर्वम् एव शम् अस्तु नः ||2|| 
śāntāni pūrvarūpāṇi śāntaṃ no astu kṛtākṛtam |
śāntaṃ bhūtaṃ ca bhavyaṃ ca sarvam eva śam astu naḥ ||2||
इयं या परमेष्ठिनी वाग् देवी ब्रह्मसंशिता | 
ययैव ससृजे घोरं तयैव शान्तिर् अस्तु नः ||3|| 
iyaṃ yā parameṣṭhinī vāg devī brahmasaṃśitā | 
yayaiva sasṛje ghoraṃ tayaiva śāntir astu naḥ ||3||
इदं यत् परमेष्ठिनं मनो वां ब्रह्मसंशितम् | 
येनैव ससृजे घोरं तेनैव शान्तिर् अस्तु नः ||4|| 
idaṃ yat parameṣṭhinaṃ mano vāṃ brahmasaṃśitam | 
yenaiva sasṛje ghoraṃ tenaiva śāntir astu naḥ ||4||
इमानि यानि पञ्चेन्द्रियानि मनःषष्ठानि मे हृदि ब्रह्मणा संशितानि | 
यैर् एव ससृजे घोरं तैर् एव शान्तिर् अस्तु नः ||5|| 
imāni yāni pañcendriyāni manaḥṣaṣṭhāni me hṛdi brahmaṇā saṃśitāni | 
yair eva sasṛje ghoraṃ tair eva śāntir astu naḥ ||5||
शं नो मित्रः शं वरुणः शं विष्णुः शं प्रजापतिः | 
शं न इन्द्रो बृहस्पतिः शं नो भवत्व् अर्यमा ||6|| 
śaṃ no mitraḥ śaṃ varuṇaḥ śaṃ viṣṇuḥ śaṃ prajāpatiḥ | 
śaṃ na indro bṛhaspatiḥ śaṃ no bhavatv aryamā ||6||
शं नो मित्रः शं वरुणः शं विवस्वां छम् अन्तकः | 
उत्पाताः पार्थिवान्तरिक्षाः शं नो दिविचरा ग्रहाः ||7|| 
śaṃ no mitraḥ śaṃ varuṇaḥ śaṃ vivasvāṃ cham antakaḥ | 
utpātāḥ pārthivāntarikṣāḥ śaṃ no divicarā grahāḥ ||7||
शं नो भूमिर् वेप्यमाना शम् उल्का निर्हतं च यत् | 
शं गावो लोहितक्षीराः शं भूमिर् अव तीर्यतीः ||8|| 
śaṃ no bhūmir vepyamānā śam ulkā nirhataṃ ca yat | 
śaṃ gāvo lohitakṣīrāḥ śaṃ bhūmir ava tīryatīḥ ||8||
नक्षत्रम् उल्काभिहतं शम् अस्तु नः शं नो 'भिचाराः शम् उ सन्तु कृत्याः | 
शं नो निखाता वल्गाः शम् उल्का देशोपसर्गाः शम् उ नो भवन्तु ||9|| 
nakṣatram ulkābhihataṃ śam astu naḥ śaṃ no 'bhicārāḥ śam u santu kṛtyāḥ | 
śaṃ no nikhātā valgāḥ śam ulkā deśopasargāḥ śam u no bhavantu ||9||
शं नो ग्रहाश् चान्द्रमसाः शम् आदित्यश् च राहुणा | 
शं नो मृत्युर् धूमकेतुः शं रुद्रास् तिग्मतेजसः ||10|| 
śaṃ no grahāś cāndramasāḥ śam ādityaś ca rāhuṇā | 
śaṃ no mṛtyur dhūmaketuḥ śaṃ rudrās tigmatejasaḥ ||10||
शं रुद्राः शं वसवः शम् आदित्याः शम् अग्नयः | 
शं नो महर्षयो देवाः शं देवाः शं बृहस्पतिः ||11|| 
śaṃ rudrāḥ śaṃ vasavaḥ śam ādityāḥ śam agnayaḥ | 
śaṃ no maharṣayo devāḥ śaṃ devāḥ śaṃ bṛhaspatiḥ ||11||
ब्रह्म प्रजापतिर् धाता लोका वेदाः सप्तऋषयो 'ग्नयः | 
तैर् मे कृतं स्वस्त्ययनम् इन्द्रो मे शर्म यछतु ब्रह्मा मे शर्म यछतु | 
विश्वे मे देवाः शर्म यछन्तु सर्वे मे देवाः शर्म यछन्तु ||12|| 
brahma prajāpatir dhātā lokā vedāḥ saptaṛṣayo 'gnayaḥ | 
tair me kṛtaṃ svastyayanam indro me śarma yachatu brahmā me śarma yachatu | 
viśve me devāḥ śarma yachantu sarve me devāḥ śarma yachantu ||12||
यानि कानि चिच् छान्तानि लोके सप्तऋषयो विदुः | सर्वाणि शं भवन्तु मे शं मे अस्त्व् अभयं मे अस्तु ||13|| yāni kāni cic chāntāni loke saptaṛṣayo viduḥ | sarvāṇi śaṃ bhavantu me śaṃ me astv abhayaṃ me astu ||13||
पृथिवी शान्तिर् अन्तरिक्षं शान्तिर् द्यौः शान्तिर् आपः शान्तिर् ओषधयः शान्तिर् वनस्पतयः शान्तिर् विश्वे मे देवाः शान्तिः सर्वे मे देवाः शान्तिः शान्तिः शान्तिः शान्तिभिः | 
यद् इह घोरं यद् इह क्रूरं यद् इह पापं तच् छान्तं तच् छिवं सर्वम् एव शम् अस्तु नः ||14|| 
pṛthivī śāntir antarikṣaṃ śāntir dyauḥ śāntir āpaḥ śāntir oṣadhayaḥ śāntir vanaspatayaḥ śāntir viśve me devāḥ śāntiḥ sarve me devāḥ śāntiḥ śāntiḥ śāntiḥ śāntibhiḥ | 
yad iha ghoraṃ yad iha krūraṃ yad iha pāpaṃ tac chāntaṃ tac chivaṃ sarvam eva śam astu naḥ ||14||

(文章:pRthivii)

コメント

この記事へのコメントはありません。

CAPTCHA


RANKING

DAILY
WEEKLY
MONTHLY
  1. 1
  2. 2
  3. 3
  1. 1
  2. 2
  3. 3
  1. 1
  2. 2
  3. 3

CATEGORY

RECOMMEND

RELATED

PAGE TOP